वांछित मन्त्र चुनें

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेत॑: संजग्मा॒नो नि षि॑ञ्चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥

अंग्रेज़ी लिप्यंतरण

pitā yat svāṁ duhitaram adhiṣkan kṣmayā retaḥ saṁjagmāno ni ṣiñcat | svādhyo janayan brahma devā vāstoṣ patiṁ vratapāṁ nir atakṣan ||

पद पाठ

पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् । सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥ १०.६१.७

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:7 | अष्टक:8» अध्याय:1» वर्ग:27» मन्त्र:2 | मण्डल:10» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (क्ष्मया सञ्जग्मानः) सन्तान की भूमिरूप पत्नी से सङ्गत होता हुआ, तथा (रेतः-निषिञ्चन्) गर्भाधान रीति से वीर्य का सिञ्चन करता हुआ (पिता स्वां दुहितरम्-अधिष्कन्) पिता अपनी कन्या को प्राप्त करता है-उत्पन्न करता है-पुत्र नहीं प्राप्त करता, तब (स्वाध्यः-देवाः-ब्रह्म जनयन्) दूरदर्शी विद्वान् ज्ञान को-गृहस्थ ज्ञान को नियम को प्रकट करते हैं, घोषित करते हैं (वास्तोष्पतिं व्रतपां निर्-अतक्षन्) उस कन्या को गृहपति-घर की स्वामी रूप में पितृकर्म की रक्षिका निर्धारित करते हैं ॥७॥
भावार्थभाषाः - यदि पुरुष के पत्नीसमागम अर्थात् वीर्यसिञ्चन करने पर पुत्र को न प्राप्त करके केवल कन्या को प्राप्त करता है, तब वह कन्या पितृकर्म की रक्षिका तथा पिता के घर की-सम्पत्ति की स्वामी होती है। ऐसी वेद की परम्परा एवं वैदिक विद्वानों की मान्यता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (क्ष्मया सञ्जग्मानः) सन्तानस्य भूमिरूपया भार्यया सङ्गच्छमानः (रेतः-निषिञ्चन्) वीर्यं गर्भाधानरूपेण निषिञ्चन् सन् (पिता स्वां दुहितरम्-अधिष्कन्) पिता स्वां कन्यां प्राप्नोति-उत्पादयति “स्कन् निस्सारयतु” [यजु० १।२६ दयानन्दः] “स्कन्दन्ति-प्राप्त होते हैं” [ऋ० ५।१।५१।३ दयानन्दः] न तु पुत्रं (स्वाध्यः-देवाः-ब्रह्म जनयन्) सु-आध्यातारः दूरदर्शिनो विद्वांसो ज्ञानं प्रादुर्भावयन्ति मन्यन्ते घोषयन्ति (वास्तोष्पतिं व्रतपां निर्-अतक्षन्) यत् तां कन्यां गृहस्य पतिं स्वामिनीं कर्मपालिकां पितृकर्मरक्षिकां निर्धारयन्ति ॥७॥